राष्ट्रगान
जन-गण मन अधिनायक जय हे भारत भाग्य विधाता।
पंजाब, सिन्धु, गुजरात, मराठा, द्राविड़, उत्कल बंग ।।
विन्ध्य, हिमाचल, यमुना, गंगा, उच्छल, जलधि तरंग ।
तव शुभ नामे जागे, तव शुभ आशिष माँगे, गाहे तव जय गाथा ।।
जनगण मंगलदायक जय हे, भारत भाग्य विधाता ।
जय हे, जय हे, जय हे, जय जय जय जय हे।।
वन्दे मातरम्
वन्दे मातरम् !
सुजलां सुफलां मलयज शीतलां, शस्यश्यामलां मातरम् । वन्दे मातरम् ! शुभ्र ज्योत्सना-पुलकित यामिनीम्, फुल्ल कुसुमित-द्रुमदल शोभिनीम् सुहासिनीं सुमधुर भाषिणीम् सुखदां वरदां मातरम्।। वन्दे मातरम् !